| Singular | Dual | Plural |
Nominative |
गोचरीकृता
gocarīkṛtā
|
गोचरीकृते
gocarīkṛte
|
गोचरीकृताः
gocarīkṛtāḥ
|
Vocative |
गोचरीकृते
gocarīkṛte
|
गोचरीकृते
gocarīkṛte
|
गोचरीकृताः
gocarīkṛtāḥ
|
Accusative |
गोचरीकृताम्
gocarīkṛtām
|
गोचरीकृते
gocarīkṛte
|
गोचरीकृताः
gocarīkṛtāḥ
|
Instrumental |
गोचरीकृतया
gocarīkṛtayā
|
गोचरीकृताभ्याम्
gocarīkṛtābhyām
|
गोचरीकृताभिः
gocarīkṛtābhiḥ
|
Dative |
गोचरीकृतायै
gocarīkṛtāyai
|
गोचरीकृताभ्याम्
gocarīkṛtābhyām
|
गोचरीकृताभ्यः
gocarīkṛtābhyaḥ
|
Ablative |
गोचरीकृतायाः
gocarīkṛtāyāḥ
|
गोचरीकृताभ्याम्
gocarīkṛtābhyām
|
गोचरीकृताभ्यः
gocarīkṛtābhyaḥ
|
Genitive |
गोचरीकृतायाः
gocarīkṛtāyāḥ
|
गोचरीकृतयोः
gocarīkṛtayoḥ
|
गोचरीकृतानाम्
gocarīkṛtānām
|
Locative |
गोचरीकृतायाम्
gocarīkṛtāyām
|
गोचरीकृतयोः
gocarīkṛtayoḥ
|
गोचरीकृतासु
gocarīkṛtāsu
|