Sanskrit tools

Sanskrit declension


Declension of गोचरीकृता gocarīkṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोचरीकृता gocarīkṛtā
गोचरीकृते gocarīkṛte
गोचरीकृताः gocarīkṛtāḥ
Vocative गोचरीकृते gocarīkṛte
गोचरीकृते gocarīkṛte
गोचरीकृताः gocarīkṛtāḥ
Accusative गोचरीकृताम् gocarīkṛtām
गोचरीकृते gocarīkṛte
गोचरीकृताः gocarīkṛtāḥ
Instrumental गोचरीकृतया gocarīkṛtayā
गोचरीकृताभ्याम् gocarīkṛtābhyām
गोचरीकृताभिः gocarīkṛtābhiḥ
Dative गोचरीकृतायै gocarīkṛtāyai
गोचरीकृताभ्याम् gocarīkṛtābhyām
गोचरीकृताभ्यः gocarīkṛtābhyaḥ
Ablative गोचरीकृतायाः gocarīkṛtāyāḥ
गोचरीकृताभ्याम् gocarīkṛtābhyām
गोचरीकृताभ्यः gocarīkṛtābhyaḥ
Genitive गोचरीकृतायाः gocarīkṛtāyāḥ
गोचरीकृतयोः gocarīkṛtayoḥ
गोचरीकृतानाम् gocarīkṛtānām
Locative गोचरीकृतायाम् gocarīkṛtāyām
गोचरीकृतयोः gocarīkṛtayoḥ
गोचरीकृतासु gocarīkṛtāsu