| Singular | Dual | Plural |
Nominativo |
गोचरीकृता
gocarīkṛtā
|
गोचरीकृते
gocarīkṛte
|
गोचरीकृताः
gocarīkṛtāḥ
|
Vocativo |
गोचरीकृते
gocarīkṛte
|
गोचरीकृते
gocarīkṛte
|
गोचरीकृताः
gocarīkṛtāḥ
|
Acusativo |
गोचरीकृताम्
gocarīkṛtām
|
गोचरीकृते
gocarīkṛte
|
गोचरीकृताः
gocarīkṛtāḥ
|
Instrumental |
गोचरीकृतया
gocarīkṛtayā
|
गोचरीकृताभ्याम्
gocarīkṛtābhyām
|
गोचरीकृताभिः
gocarīkṛtābhiḥ
|
Dativo |
गोचरीकृतायै
gocarīkṛtāyai
|
गोचरीकृताभ्याम्
gocarīkṛtābhyām
|
गोचरीकृताभ्यः
gocarīkṛtābhyaḥ
|
Ablativo |
गोचरीकृतायाः
gocarīkṛtāyāḥ
|
गोचरीकृताभ्याम्
gocarīkṛtābhyām
|
गोचरीकृताभ्यः
gocarīkṛtābhyaḥ
|
Genitivo |
गोचरीकृतायाः
gocarīkṛtāyāḥ
|
गोचरीकृतयोः
gocarīkṛtayoḥ
|
गोचरीकृतानाम्
gocarīkṛtānām
|
Locativo |
गोचरीकृतायाम्
gocarīkṛtāyām
|
गोचरीकृतयोः
gocarīkṛtayoḥ
|
गोचरीकृतासु
gocarīkṛtāsu
|