Sanskrit tools

Sanskrit declension


Declension of गोजात gojāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोजातः gojātaḥ
गोजातौ gojātau
गोजाताः gojātāḥ
Vocative गोजात gojāta
गोजातौ gojātau
गोजाताः gojātāḥ
Accusative गोजातम् gojātam
गोजातौ gojātau
गोजातान् gojātān
Instrumental गोजातेन gojātena
गोजाताभ्याम् gojātābhyām
गोजातैः gojātaiḥ
Dative गोजाताय gojātāya
गोजाताभ्याम् gojātābhyām
गोजातेभ्यः gojātebhyaḥ
Ablative गोजातात् gojātāt
गोजाताभ्याम् gojātābhyām
गोजातेभ्यः gojātebhyaḥ
Genitive गोजातस्य gojātasya
गोजातयोः gojātayoḥ
गोजातानाम् gojātānām
Locative गोजाते gojāte
गोजातयोः gojātayoḥ
गोजातेषु gojāteṣu