Singular | Dual | Plural | |
Nominativo |
गोजातः
gojātaḥ |
गोजातौ
gojātau |
गोजाताः
gojātāḥ |
Vocativo |
गोजात
gojāta |
गोजातौ
gojātau |
गोजाताः
gojātāḥ |
Acusativo |
गोजातम्
gojātam |
गोजातौ
gojātau |
गोजातान्
gojātān |
Instrumental |
गोजातेन
gojātena |
गोजाताभ्याम्
gojātābhyām |
गोजातैः
gojātaiḥ |
Dativo |
गोजाताय
gojātāya |
गोजाताभ्याम्
gojātābhyām |
गोजातेभ्यः
gojātebhyaḥ |
Ablativo |
गोजातात्
gojātāt |
गोजाताभ्याम्
gojātābhyām |
गोजातेभ्यः
gojātebhyaḥ |
Genitivo |
गोजातस्य
gojātasya |
गोजातयोः
gojātayoḥ |
गोजातानाम्
gojātānām |
Locativo |
गोजाते
gojāte |
गोजातयोः
gojātayoḥ |
गोजातेषु
gojāteṣu |