Sanskrit tools

Sanskrit declension


Declension of गोजाता gojātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोजाता gojātā
गोजाते gojāte
गोजाताः gojātāḥ
Vocative गोजाते gojāte
गोजाते gojāte
गोजाताः gojātāḥ
Accusative गोजाताम् gojātām
गोजाते gojāte
गोजाताः gojātāḥ
Instrumental गोजातया gojātayā
गोजाताभ्याम् gojātābhyām
गोजाताभिः gojātābhiḥ
Dative गोजातायै gojātāyai
गोजाताभ्याम् gojātābhyām
गोजाताभ्यः gojātābhyaḥ
Ablative गोजातायाः gojātāyāḥ
गोजाताभ्याम् gojātābhyām
गोजाताभ्यः gojātābhyaḥ
Genitive गोजातायाः gojātāyāḥ
गोजातयोः gojātayoḥ
गोजातानाम् gojātānām
Locative गोजातायाम् gojātāyām
गोजातयोः gojātayoḥ
गोजातासु gojātāsu