Singular | Dual | Plural | |
Nominativo |
गोजाता
gojātā |
गोजाते
gojāte |
गोजाताः
gojātāḥ |
Vocativo |
गोजाते
gojāte |
गोजाते
gojāte |
गोजाताः
gojātāḥ |
Acusativo |
गोजाताम्
gojātām |
गोजाते
gojāte |
गोजाताः
gojātāḥ |
Instrumental |
गोजातया
gojātayā |
गोजाताभ्याम्
gojātābhyām |
गोजाताभिः
gojātābhiḥ |
Dativo |
गोजातायै
gojātāyai |
गोजाताभ्याम्
gojātābhyām |
गोजाताभ्यः
gojātābhyaḥ |
Ablativo |
गोजातायाः
gojātāyāḥ |
गोजाताभ्याम्
gojātābhyām |
गोजाताभ्यः
gojātābhyaḥ |
Genitivo |
गोजातायाः
gojātāyāḥ |
गोजातयोः
gojātayoḥ |
गोजातानाम्
gojātānām |
Locativo |
गोजातायाम्
gojātāyām |
गोजातयोः
gojātayoḥ |
गोजातासु
gojātāsu |