Singular | Dual | Plural | |
Nominative |
गोजातम्
gojātam |
गोजाते
gojāte |
गोजातानि
gojātāni |
Vocative |
गोजात
gojāta |
गोजाते
gojāte |
गोजातानि
gojātāni |
Accusative |
गोजातम्
gojātam |
गोजाते
gojāte |
गोजातानि
gojātāni |
Instrumental |
गोजातेन
gojātena |
गोजाताभ्याम्
gojātābhyām |
गोजातैः
gojātaiḥ |
Dative |
गोजाताय
gojātāya |
गोजाताभ्याम्
gojātābhyām |
गोजातेभ्यः
gojātebhyaḥ |
Ablative |
गोजातात्
gojātāt |
गोजाताभ्याम्
gojātābhyām |
गोजातेभ्यः
gojātebhyaḥ |
Genitive |
गोजातस्य
gojātasya |
गोजातयोः
gojātayoḥ |
गोजातानाम्
gojātānām |
Locative |
गोजाते
gojāte |
गोजातयोः
gojātayoḥ |
गोजातेषु
gojāteṣu |