Singular | Dual | Plural | |
Nominativo |
गोजातम्
gojātam |
गोजाते
gojāte |
गोजातानि
gojātāni |
Vocativo |
गोजात
gojāta |
गोजाते
gojāte |
गोजातानि
gojātāni |
Acusativo |
गोजातम्
gojātam |
गोजाते
gojāte |
गोजातानि
gojātāni |
Instrumental |
गोजातेन
gojātena |
गोजाताभ्याम्
gojātābhyām |
गोजातैः
gojātaiḥ |
Dativo |
गोजाताय
gojātāya |
गोजाताभ्याम्
gojātābhyām |
गोजातेभ्यः
gojātebhyaḥ |
Ablativo |
गोजातात्
gojātāt |
गोजाताभ्याम्
gojātābhyām |
गोजातेभ्यः
gojātebhyaḥ |
Genitivo |
गोजातस्य
gojātasya |
गोजातयोः
gojātayoḥ |
गोजातानाम्
gojātānām |
Locativo |
गोजाते
gojāte |
गोजातयोः
gojātayoḥ |
गोजातेषु
gojāteṣu |