| Singular | Dual | Plural |
Nominative |
गोजापर्णी
gojāparṇī
|
गोजापर्ण्यौ
gojāparṇyau
|
गोजापर्ण्यः
gojāparṇyaḥ
|
Vocative |
गोजापर्णि
gojāparṇi
|
गोजापर्ण्यौ
gojāparṇyau
|
गोजापर्ण्यः
gojāparṇyaḥ
|
Accusative |
गोजापर्णीम्
gojāparṇīm
|
गोजापर्ण्यौ
gojāparṇyau
|
गोजापर्णीः
gojāparṇīḥ
|
Instrumental |
गोजापर्ण्या
gojāparṇyā
|
गोजापर्णीभ्याम्
gojāparṇībhyām
|
गोजापर्णीभिः
gojāparṇībhiḥ
|
Dative |
गोजापर्ण्यै
gojāparṇyai
|
गोजापर्णीभ्याम्
gojāparṇībhyām
|
गोजापर्णीभ्यः
gojāparṇībhyaḥ
|
Ablative |
गोजापर्ण्याः
gojāparṇyāḥ
|
गोजापर्णीभ्याम्
gojāparṇībhyām
|
गोजापर्णीभ्यः
gojāparṇībhyaḥ
|
Genitive |
गोजापर्ण्याः
gojāparṇyāḥ
|
गोजापर्ण्योः
gojāparṇyoḥ
|
गोजापर्णीनाम्
gojāparṇīnām
|
Locative |
गोजापर्ण्याम्
gojāparṇyām
|
गोजापर्ण्योः
gojāparṇyoḥ
|
गोजापर्णीषु
gojāparṇīṣu
|