Sanskrit tools

Sanskrit declension


Declension of गोतीर्थ gotīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोतीर्थम् gotīrtham
गोतीर्थे gotīrthe
गोतीर्थानि gotīrthāni
Vocative गोतीर्थ gotīrtha
गोतीर्थे gotīrthe
गोतीर्थानि gotīrthāni
Accusative गोतीर्थम् gotīrtham
गोतीर्थे gotīrthe
गोतीर्थानि gotīrthāni
Instrumental गोतीर्थेन gotīrthena
गोतीर्थाभ्याम् gotīrthābhyām
गोतीर्थैः gotīrthaiḥ
Dative गोतीर्थाय gotīrthāya
गोतीर्थाभ्याम् gotīrthābhyām
गोतीर्थेभ्यः gotīrthebhyaḥ
Ablative गोतीर्थात् gotīrthāt
गोतीर्थाभ्याम् gotīrthābhyām
गोतीर्थेभ्यः gotīrthebhyaḥ
Genitive गोतीर्थस्य gotīrthasya
गोतीर्थयोः gotīrthayoḥ
गोतीर्थानाम् gotīrthānām
Locative गोतीर्थे gotīrthe
गोतीर्थयोः gotīrthayoḥ
गोतीर्थेषु gotīrtheṣu