| Singular | Dual | Plural |
Nominativo |
गोतीर्थम्
gotīrtham
|
गोतीर्थे
gotīrthe
|
गोतीर्थानि
gotīrthāni
|
Vocativo |
गोतीर्थ
gotīrtha
|
गोतीर्थे
gotīrthe
|
गोतीर्थानि
gotīrthāni
|
Acusativo |
गोतीर्थम्
gotīrtham
|
गोतीर्थे
gotīrthe
|
गोतीर्थानि
gotīrthāni
|
Instrumental |
गोतीर्थेन
gotīrthena
|
गोतीर्थाभ्याम्
gotīrthābhyām
|
गोतीर्थैः
gotīrthaiḥ
|
Dativo |
गोतीर्थाय
gotīrthāya
|
गोतीर्थाभ्याम्
gotīrthābhyām
|
गोतीर्थेभ्यः
gotīrthebhyaḥ
|
Ablativo |
गोतीर्थात्
gotīrthāt
|
गोतीर्थाभ्याम्
gotīrthābhyām
|
गोतीर्थेभ्यः
gotīrthebhyaḥ
|
Genitivo |
गोतीर्थस्य
gotīrthasya
|
गोतीर्थयोः
gotīrthayoḥ
|
गोतीर्थानाम्
gotīrthānām
|
Locativo |
गोतीर्थे
gotīrthe
|
गोतीर्थयोः
gotīrthayoḥ
|
गोतीर्थेषु
gotīrtheṣu
|