Sanskrit tools

Sanskrit declension


Declension of गोत्रक्षान्ति gotrakṣānti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रक्षान्तिः gotrakṣāntiḥ
गोत्रक्षान्ती gotrakṣāntī
गोत्रक्षान्तयः gotrakṣāntayaḥ
Vocative गोत्रक्षान्ते gotrakṣānte
गोत्रक्षान्ती gotrakṣāntī
गोत्रक्षान्तयः gotrakṣāntayaḥ
Accusative गोत्रक्षान्तिम् gotrakṣāntim
गोत्रक्षान्ती gotrakṣāntī
गोत्रक्षान्तीः gotrakṣāntīḥ
Instrumental गोत्रक्षान्त्या gotrakṣāntyā
गोत्रक्षान्तिभ्याम् gotrakṣāntibhyām
गोत्रक्षान्तिभिः gotrakṣāntibhiḥ
Dative गोत्रक्षान्तये gotrakṣāntaye
गोत्रक्षान्त्यै gotrakṣāntyai
गोत्रक्षान्तिभ्याम् gotrakṣāntibhyām
गोत्रक्षान्तिभ्यः gotrakṣāntibhyaḥ
Ablative गोत्रक्षान्तेः gotrakṣānteḥ
गोत्रक्षान्त्याः gotrakṣāntyāḥ
गोत्रक्षान्तिभ्याम् gotrakṣāntibhyām
गोत्रक्षान्तिभ्यः gotrakṣāntibhyaḥ
Genitive गोत्रक्षान्तेः gotrakṣānteḥ
गोत्रक्षान्त्याः gotrakṣāntyāḥ
गोत्रक्षान्त्योः gotrakṣāntyoḥ
गोत्रक्षान्तीनाम् gotrakṣāntīnām
Locative गोत्रक्षान्तौ gotrakṣāntau
गोत्रक्षान्त्याम् gotrakṣāntyām
गोत्रक्षान्त्योः gotrakṣāntyoḥ
गोत्रक्षान्तिषु gotrakṣāntiṣu