Singular | Dual | Plural | |
Nominativo |
गोत्रक्षान्तिः
gotrakṣāntiḥ |
गोत्रक्षान्ती
gotrakṣāntī |
गोत्रक्षान्तयः
gotrakṣāntayaḥ |
Vocativo |
गोत्रक्षान्ते
gotrakṣānte |
गोत्रक्षान्ती
gotrakṣāntī |
गोत्रक्षान्तयः
gotrakṣāntayaḥ |
Acusativo |
गोत्रक्षान्तिम्
gotrakṣāntim |
गोत्रक्षान्ती
gotrakṣāntī |
गोत्रक्षान्तीः
gotrakṣāntīḥ |
Instrumental |
गोत्रक्षान्त्या
gotrakṣāntyā |
गोत्रक्षान्तिभ्याम्
gotrakṣāntibhyām |
गोत्रक्षान्तिभिः
gotrakṣāntibhiḥ |
Dativo |
गोत्रक्षान्तये
gotrakṣāntaye गोत्रक्षान्त्यै gotrakṣāntyai |
गोत्रक्षान्तिभ्याम्
gotrakṣāntibhyām |
गोत्रक्षान्तिभ्यः
gotrakṣāntibhyaḥ |
Ablativo |
गोत्रक्षान्तेः
gotrakṣānteḥ गोत्रक्षान्त्याः gotrakṣāntyāḥ |
गोत्रक्षान्तिभ्याम्
gotrakṣāntibhyām |
गोत्रक्षान्तिभ्यः
gotrakṣāntibhyaḥ |
Genitivo |
गोत्रक्षान्तेः
gotrakṣānteḥ गोत्रक्षान्त्याः gotrakṣāntyāḥ |
गोत्रक्षान्त्योः
gotrakṣāntyoḥ |
गोत्रक्षान्तीनाम्
gotrakṣāntīnām |
Locativo |
गोत्रक्षान्तौ
gotrakṣāntau गोत्रक्षान्त्याम् gotrakṣāntyām |
गोत्रक्षान्त्योः
gotrakṣāntyoḥ |
गोत्रक्षान्तिषु
gotrakṣāntiṣu |