Sanskrit tools

Sanskrit declension


Declension of गोत्रप्रवरमञ्जरी gotrapravaramañjarī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative गोत्रप्रवरमञ्जरी gotrapravaramañjarī
गोत्रप्रवरमञ्जर्यौ gotrapravaramañjaryau
गोत्रप्रवरमञ्जर्यः gotrapravaramañjaryaḥ
Vocative गोत्रप्रवरमञ्जरि gotrapravaramañjari
गोत्रप्रवरमञ्जर्यौ gotrapravaramañjaryau
गोत्रप्रवरमञ्जर्यः gotrapravaramañjaryaḥ
Accusative गोत्रप्रवरमञ्जरीम् gotrapravaramañjarīm
गोत्रप्रवरमञ्जर्यौ gotrapravaramañjaryau
गोत्रप्रवरमञ्जरीः gotrapravaramañjarīḥ
Instrumental गोत्रप्रवरमञ्जर्या gotrapravaramañjaryā
गोत्रप्रवरमञ्जरीभ्याम् gotrapravaramañjarībhyām
गोत्रप्रवरमञ्जरीभिः gotrapravaramañjarībhiḥ
Dative गोत्रप्रवरमञ्जर्यै gotrapravaramañjaryai
गोत्रप्रवरमञ्जरीभ्याम् gotrapravaramañjarībhyām
गोत्रप्रवरमञ्जरीभ्यः gotrapravaramañjarībhyaḥ
Ablative गोत्रप्रवरमञ्जर्याः gotrapravaramañjaryāḥ
गोत्रप्रवरमञ्जरीभ्याम् gotrapravaramañjarībhyām
गोत्रप्रवरमञ्जरीभ्यः gotrapravaramañjarībhyaḥ
Genitive गोत्रप्रवरमञ्जर्याः gotrapravaramañjaryāḥ
गोत्रप्रवरमञ्जर्योः gotrapravaramañjaryoḥ
गोत्रप्रवरमञ्जरीणाम् gotrapravaramañjarīṇām
Locative गोत्रप्रवरमञ्जर्याम् gotrapravaramañjaryām
गोत्रप्रवरमञ्जर्योः gotrapravaramañjaryoḥ
गोत्रप्रवरमञ्जरीषु gotrapravaramañjarīṣu