Sanskrit tools

Sanskrit declension


Declension of गोत्राख्या gotrākhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्राख्या gotrākhyā
गोत्राख्ये gotrākhye
गोत्राख्याः gotrākhyāḥ
Vocative गोत्राख्ये gotrākhye
गोत्राख्ये gotrākhye
गोत्राख्याः gotrākhyāḥ
Accusative गोत्राख्याम् gotrākhyām
गोत्राख्ये gotrākhye
गोत्राख्याः gotrākhyāḥ
Instrumental गोत्राख्यया gotrākhyayā
गोत्राख्याभ्याम् gotrākhyābhyām
गोत्राख्याभिः gotrākhyābhiḥ
Dative गोत्राख्यायै gotrākhyāyai
गोत्राख्याभ्याम् gotrākhyābhyām
गोत्राख्याभ्यः gotrākhyābhyaḥ
Ablative गोत्राख्यायाः gotrākhyāyāḥ
गोत्राख्याभ्याम् gotrākhyābhyām
गोत्राख्याभ्यः gotrākhyābhyaḥ
Genitive गोत्राख्यायाः gotrākhyāyāḥ
गोत्राख्ययोः gotrākhyayoḥ
गोत्राख्याणाम् gotrākhyāṇām
Locative गोत्राख्यायाम् gotrākhyāyām
गोत्राख्ययोः gotrākhyayoḥ
गोत्राख्यासु gotrākhyāsu