| Singular | Dual | Plural |
Nominative |
गोत्राख्या
gotrākhyā
|
गोत्राख्ये
gotrākhye
|
गोत्राख्याः
gotrākhyāḥ
|
Vocative |
गोत्राख्ये
gotrākhye
|
गोत्राख्ये
gotrākhye
|
गोत्राख्याः
gotrākhyāḥ
|
Accusative |
गोत्राख्याम्
gotrākhyām
|
गोत्राख्ये
gotrākhye
|
गोत्राख्याः
gotrākhyāḥ
|
Instrumental |
गोत्राख्यया
gotrākhyayā
|
गोत्राख्याभ्याम्
gotrākhyābhyām
|
गोत्राख्याभिः
gotrākhyābhiḥ
|
Dative |
गोत्राख्यायै
gotrākhyāyai
|
गोत्राख्याभ्याम्
gotrākhyābhyām
|
गोत्राख्याभ्यः
gotrākhyābhyaḥ
|
Ablative |
गोत्राख्यायाः
gotrākhyāyāḥ
|
गोत्राख्याभ्याम्
gotrākhyābhyām
|
गोत्राख्याभ्यः
gotrākhyābhyaḥ
|
Genitive |
गोत्राख्यायाः
gotrākhyāyāḥ
|
गोत्राख्ययोः
gotrākhyayoḥ
|
गोत्राख्याणाम्
gotrākhyāṇām
|
Locative |
गोत्राख्यायाम्
gotrākhyāyām
|
गोत्राख्ययोः
gotrākhyayoḥ
|
गोत्राख्यासु
gotrākhyāsu
|