| Singular | Dual | Plural |
Nominativo |
गोत्राख्या
gotrākhyā
|
गोत्राख्ये
gotrākhye
|
गोत्राख्याः
gotrākhyāḥ
|
Vocativo |
गोत्राख्ये
gotrākhye
|
गोत्राख्ये
gotrākhye
|
गोत्राख्याः
gotrākhyāḥ
|
Acusativo |
गोत्राख्याम्
gotrākhyām
|
गोत्राख्ये
gotrākhye
|
गोत्राख्याः
gotrākhyāḥ
|
Instrumental |
गोत्राख्यया
gotrākhyayā
|
गोत्राख्याभ्याम्
gotrākhyābhyām
|
गोत्राख्याभिः
gotrākhyābhiḥ
|
Dativo |
गोत्राख्यायै
gotrākhyāyai
|
गोत्राख्याभ्याम्
gotrākhyābhyām
|
गोत्राख्याभ्यः
gotrākhyābhyaḥ
|
Ablativo |
गोत्राख्यायाः
gotrākhyāyāḥ
|
गोत्राख्याभ्याम्
gotrākhyābhyām
|
गोत्राख्याभ्यः
gotrākhyābhyaḥ
|
Genitivo |
गोत्राख्यायाः
gotrākhyāyāḥ
|
गोत्राख्ययोः
gotrākhyayoḥ
|
गोत्राख्याणाम्
gotrākhyāṇām
|
Locativo |
गोत्राख्यायाम्
gotrākhyāyām
|
गोत्राख्ययोः
gotrākhyayoḥ
|
गोत्राख्यासु
gotrākhyāsu
|