Sanskrit tools

Sanskrit declension


Declension of गोत्रादि gotrādi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रादिः gotrādiḥ
गोत्रादी gotrādī
गोत्रादयः gotrādayaḥ
Vocative गोत्रादे gotrāde
गोत्रादी gotrādī
गोत्रादयः gotrādayaḥ
Accusative गोत्रादिम् gotrādim
गोत्रादी gotrādī
गोत्रादीन् gotrādīn
Instrumental गोत्रादिना gotrādinā
गोत्रादिभ्याम् gotrādibhyām
गोत्रादिभिः gotrādibhiḥ
Dative गोत्रादये gotrādaye
गोत्रादिभ्याम् gotrādibhyām
गोत्रादिभ्यः gotrādibhyaḥ
Ablative गोत्रादेः gotrādeḥ
गोत्रादिभ्याम् gotrādibhyām
गोत्रादिभ्यः gotrādibhyaḥ
Genitive गोत्रादेः gotrādeḥ
गोत्राद्योः gotrādyoḥ
गोत्रादीनाम् gotrādīnām
Locative गोत्रादौ gotrādau
गोत्राद्योः gotrādyoḥ
गोत्रादिषु gotrādiṣu