Singular | Dual | Plural | |
Nominativo |
गोत्रादिः
gotrādiḥ |
गोत्रादी
gotrādī |
गोत्रादयः
gotrādayaḥ |
Vocativo |
गोत्रादे
gotrāde |
गोत्रादी
gotrādī |
गोत्रादयः
gotrādayaḥ |
Acusativo |
गोत्रादिम्
gotrādim |
गोत्रादी
gotrādī |
गोत्रादीन्
gotrādīn |
Instrumental |
गोत्रादिना
gotrādinā |
गोत्रादिभ्याम्
gotrādibhyām |
गोत्रादिभिः
gotrādibhiḥ |
Dativo |
गोत्रादये
gotrādaye |
गोत्रादिभ्याम्
gotrādibhyām |
गोत्रादिभ्यः
gotrādibhyaḥ |
Ablativo |
गोत्रादेः
gotrādeḥ |
गोत्रादिभ्याम्
gotrādibhyām |
गोत्रादिभ्यः
gotrādibhyaḥ |
Genitivo |
गोत्रादेः
gotrādeḥ |
गोत्राद्योः
gotrādyoḥ |
गोत्रादीनाम्
gotrādīnām |
Locativo |
गोत्रादौ
gotrādau |
गोत्राद्योः
gotrādyoḥ |
गोत्रादिषु
gotrādiṣu |