Sanskrit tools

Sanskrit declension


Declension of गोत्रान्त gotrānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रान्तः gotrāntaḥ
गोत्रान्तौ gotrāntau
गोत्रान्ताः gotrāntāḥ
Vocative गोत्रान्त gotrānta
गोत्रान्तौ gotrāntau
गोत्रान्ताः gotrāntāḥ
Accusative गोत्रान्तम् gotrāntam
गोत्रान्तौ gotrāntau
गोत्रान्तान् gotrāntān
Instrumental गोत्रान्तेन gotrāntena
गोत्रान्ताभ्याम् gotrāntābhyām
गोत्रान्तैः gotrāntaiḥ
Dative गोत्रान्ताय gotrāntāya
गोत्रान्ताभ्याम् gotrāntābhyām
गोत्रान्तेभ्यः gotrāntebhyaḥ
Ablative गोत्रान्तात् gotrāntāt
गोत्रान्ताभ्याम् gotrāntābhyām
गोत्रान्तेभ्यः gotrāntebhyaḥ
Genitive गोत्रान्तस्य gotrāntasya
गोत्रान्तयोः gotrāntayoḥ
गोत्रान्तानाम् gotrāntānām
Locative गोत्रान्ते gotrānte
गोत्रान्तयोः gotrāntayoḥ
गोत्रान्तेषु gotrānteṣu