Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोत्रान्त gotrānta, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोत्रान्तः gotrāntaḥ
गोत्रान्तौ gotrāntau
गोत्रान्ताः gotrāntāḥ
Vocativo गोत्रान्त gotrānta
गोत्रान्तौ gotrāntau
गोत्रान्ताः gotrāntāḥ
Acusativo गोत्रान्तम् gotrāntam
गोत्रान्तौ gotrāntau
गोत्रान्तान् gotrāntān
Instrumental गोत्रान्तेन gotrāntena
गोत्रान्ताभ्याम् gotrāntābhyām
गोत्रान्तैः gotrāntaiḥ
Dativo गोत्रान्ताय gotrāntāya
गोत्रान्ताभ्याम् gotrāntābhyām
गोत्रान्तेभ्यः gotrāntebhyaḥ
Ablativo गोत्रान्तात् gotrāntāt
गोत्रान्ताभ्याम् gotrāntābhyām
गोत्रान्तेभ्यः gotrāntebhyaḥ
Genitivo गोत्रान्तस्य gotrāntasya
गोत्रान्तयोः gotrāntayoḥ
गोत्रान्तानाम् gotrāntānām
Locativo गोत्रान्ते gotrānte
गोत्रान्तयोः gotrāntayoḥ
गोत्रान्तेषु gotrānteṣu