Sanskrit tools

Sanskrit declension


Declension of गोत्रित्व gotritva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोत्रित्वम् gotritvam
गोत्रित्वे gotritve
गोत्रित्वानि gotritvāni
Vocative गोत्रित्व gotritva
गोत्रित्वे gotritve
गोत्रित्वानि gotritvāni
Accusative गोत्रित्वम् gotritvam
गोत्रित्वे gotritve
गोत्रित्वानि gotritvāni
Instrumental गोत्रित्वेन gotritvena
गोत्रित्वाभ्याम् gotritvābhyām
गोत्रित्वैः gotritvaiḥ
Dative गोत्रित्वाय gotritvāya
गोत्रित्वाभ्याम् gotritvābhyām
गोत्रित्वेभ्यः gotritvebhyaḥ
Ablative गोत्रित्वात् gotritvāt
गोत्रित्वाभ्याम् gotritvābhyām
गोत्रित्वेभ्यः gotritvebhyaḥ
Genitive गोत्रित्वस्य gotritvasya
गोत्रित्वयोः gotritvayoḥ
गोत्रित्वानाम् gotritvānām
Locative गोत्रित्वे gotritve
गोत्रित्वयोः gotritvayoḥ
गोत्रित्वेषु gotritveṣu