Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोत्रित्व gotritva, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोत्रित्वम् gotritvam
गोत्रित्वे gotritve
गोत्रित्वानि gotritvāni
Vocativo गोत्रित्व gotritva
गोत्रित्वे gotritve
गोत्रित्वानि gotritvāni
Acusativo गोत्रित्वम् gotritvam
गोत्रित्वे gotritve
गोत्रित्वानि gotritvāni
Instrumental गोत्रित्वेन gotritvena
गोत्रित्वाभ्याम् gotritvābhyām
गोत्रित्वैः gotritvaiḥ
Dativo गोत्रित्वाय gotritvāya
गोत्रित्वाभ्याम् gotritvābhyām
गोत्रित्वेभ्यः gotritvebhyaḥ
Ablativo गोत्रित्वात् gotritvāt
गोत्रित्वाभ्याम् gotritvābhyām
गोत्रित्वेभ्यः gotritvebhyaḥ
Genitivo गोत्रित्वस्य gotritvasya
गोत्रित्वयोः gotritvayoḥ
गोत्रित्वानाम् gotritvānām
Locativo गोत्रित्वे gotritve
गोत्रित्वयोः gotritvayoḥ
गोत्रित्वेषु gotritveṣu