Sanskrit tools

Sanskrit declension


Declension of गोमध्यमध्या gomadhyamadhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमध्यमध्या gomadhyamadhyā
गोमध्यमध्ये gomadhyamadhye
गोमध्यमध्याः gomadhyamadhyāḥ
Vocative गोमध्यमध्ये gomadhyamadhye
गोमध्यमध्ये gomadhyamadhye
गोमध्यमध्याः gomadhyamadhyāḥ
Accusative गोमध्यमध्याम् gomadhyamadhyām
गोमध्यमध्ये gomadhyamadhye
गोमध्यमध्याः gomadhyamadhyāḥ
Instrumental गोमध्यमध्यया gomadhyamadhyayā
गोमध्यमध्याभ्याम् gomadhyamadhyābhyām
गोमध्यमध्याभिः gomadhyamadhyābhiḥ
Dative गोमध्यमध्यायै gomadhyamadhyāyai
गोमध्यमध्याभ्याम् gomadhyamadhyābhyām
गोमध्यमध्याभ्यः gomadhyamadhyābhyaḥ
Ablative गोमध्यमध्यायाः gomadhyamadhyāyāḥ
गोमध्यमध्याभ्याम् gomadhyamadhyābhyām
गोमध्यमध्याभ्यः gomadhyamadhyābhyaḥ
Genitive गोमध्यमध्यायाः gomadhyamadhyāyāḥ
गोमध्यमध्ययोः gomadhyamadhyayoḥ
गोमध्यमध्यानाम् gomadhyamadhyānām
Locative गोमध्यमध्यायाम् gomadhyamadhyāyām
गोमध्यमध्ययोः gomadhyamadhyayoḥ
गोमध्यमध्यासु gomadhyamadhyāsu