| Singular | Dual | Plural |
Nominativo |
गोमध्यमध्या
gomadhyamadhyā
|
गोमध्यमध्ये
gomadhyamadhye
|
गोमध्यमध्याः
gomadhyamadhyāḥ
|
Vocativo |
गोमध्यमध्ये
gomadhyamadhye
|
गोमध्यमध्ये
gomadhyamadhye
|
गोमध्यमध्याः
gomadhyamadhyāḥ
|
Acusativo |
गोमध्यमध्याम्
gomadhyamadhyām
|
गोमध्यमध्ये
gomadhyamadhye
|
गोमध्यमध्याः
gomadhyamadhyāḥ
|
Instrumental |
गोमध्यमध्यया
gomadhyamadhyayā
|
गोमध्यमध्याभ्याम्
gomadhyamadhyābhyām
|
गोमध्यमध्याभिः
gomadhyamadhyābhiḥ
|
Dativo |
गोमध्यमध्यायै
gomadhyamadhyāyai
|
गोमध्यमध्याभ्याम्
gomadhyamadhyābhyām
|
गोमध्यमध्याभ्यः
gomadhyamadhyābhyaḥ
|
Ablativo |
गोमध्यमध्यायाः
gomadhyamadhyāyāḥ
|
गोमध्यमध्याभ्याम्
gomadhyamadhyābhyām
|
गोमध्यमध्याभ्यः
gomadhyamadhyābhyaḥ
|
Genitivo |
गोमध्यमध्यायाः
gomadhyamadhyāyāḥ
|
गोमध्यमध्ययोः
gomadhyamadhyayoḥ
|
गोमध्यमध्यानाम्
gomadhyamadhyānām
|
Locativo |
गोमध्यमध्यायाम्
gomadhyamadhyāyām
|
गोमध्यमध्ययोः
gomadhyamadhyayoḥ
|
गोमध्यमध्यासु
gomadhyamadhyāsu
|