Sanskrit tools

Sanskrit declension


Declension of गोमयच्छत्त्रिका gomayacchattrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमयच्छत्त्रिका gomayacchattrikā
गोमयच्छत्त्रिके gomayacchattrike
गोमयच्छत्त्रिकाः gomayacchattrikāḥ
Vocative गोमयच्छत्त्रिके gomayacchattrike
गोमयच्छत्त्रिके gomayacchattrike
गोमयच्छत्त्रिकाः gomayacchattrikāḥ
Accusative गोमयच्छत्त्रिकाम् gomayacchattrikām
गोमयच्छत्त्रिके gomayacchattrike
गोमयच्छत्त्रिकाः gomayacchattrikāḥ
Instrumental गोमयच्छत्त्रिकया gomayacchattrikayā
गोमयच्छत्त्रिकाभ्याम् gomayacchattrikābhyām
गोमयच्छत्त्रिकाभिः gomayacchattrikābhiḥ
Dative गोमयच्छत्त्रिकायै gomayacchattrikāyai
गोमयच्छत्त्रिकाभ्याम् gomayacchattrikābhyām
गोमयच्छत्त्रिकाभ्यः gomayacchattrikābhyaḥ
Ablative गोमयच्छत्त्रिकायाः gomayacchattrikāyāḥ
गोमयच्छत्त्रिकाभ्याम् gomayacchattrikābhyām
गोमयच्छत्त्रिकाभ्यः gomayacchattrikābhyaḥ
Genitive गोमयच्छत्त्रिकायाः gomayacchattrikāyāḥ
गोमयच्छत्त्रिकयोः gomayacchattrikayoḥ
गोमयच्छत्त्रिकाणाम् gomayacchattrikāṇām
Locative गोमयच्छत्त्रिकायाम् gomayacchattrikāyām
गोमयच्छत्त्रिकयोः gomayacchattrikayoḥ
गोमयच्छत्त्रिकासु gomayacchattrikāsu