| Singular | Dual | Plural |
Nominativo |
गोमयच्छत्त्रिका
gomayacchattrikā
|
गोमयच्छत्त्रिके
gomayacchattrike
|
गोमयच्छत्त्रिकाः
gomayacchattrikāḥ
|
Vocativo |
गोमयच्छत्त्रिके
gomayacchattrike
|
गोमयच्छत्त्रिके
gomayacchattrike
|
गोमयच्छत्त्रिकाः
gomayacchattrikāḥ
|
Acusativo |
गोमयच्छत्त्रिकाम्
gomayacchattrikām
|
गोमयच्छत्त्रिके
gomayacchattrike
|
गोमयच्छत्त्रिकाः
gomayacchattrikāḥ
|
Instrumental |
गोमयच्छत्त्रिकया
gomayacchattrikayā
|
गोमयच्छत्त्रिकाभ्याम्
gomayacchattrikābhyām
|
गोमयच्छत्त्रिकाभिः
gomayacchattrikābhiḥ
|
Dativo |
गोमयच्छत्त्रिकायै
gomayacchattrikāyai
|
गोमयच्छत्त्रिकाभ्याम्
gomayacchattrikābhyām
|
गोमयच्छत्त्रिकाभ्यः
gomayacchattrikābhyaḥ
|
Ablativo |
गोमयच्छत्त्रिकायाः
gomayacchattrikāyāḥ
|
गोमयच्छत्त्रिकाभ्याम्
gomayacchattrikābhyām
|
गोमयच्छत्त्रिकाभ्यः
gomayacchattrikābhyaḥ
|
Genitivo |
गोमयच्छत्त्रिकायाः
gomayacchattrikāyāḥ
|
गोमयच्छत्त्रिकयोः
gomayacchattrikayoḥ
|
गोमयच्छत्त्रिकाणाम्
gomayacchattrikāṇām
|
Locativo |
गोमयच्छत्त्रिकायाम्
gomayacchattrikāyām
|
गोमयच्छत्त्रिकयोः
gomayacchattrikayoḥ
|
गोमयच्छत्त्रिकासु
gomayacchattrikāsu
|