Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोमयच्छत्त्रिका gomayacchattrikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोमयच्छत्त्रिका gomayacchattrikā
गोमयच्छत्त्रिके gomayacchattrike
गोमयच्छत्त्रिकाः gomayacchattrikāḥ
Vocativo गोमयच्छत्त्रिके gomayacchattrike
गोमयच्छत्त्रिके gomayacchattrike
गोमयच्छत्त्रिकाः gomayacchattrikāḥ
Acusativo गोमयच्छत्त्रिकाम् gomayacchattrikām
गोमयच्छत्त्रिके gomayacchattrike
गोमयच्छत्त्रिकाः gomayacchattrikāḥ
Instrumental गोमयच्छत्त्रिकया gomayacchattrikayā
गोमयच्छत्त्रिकाभ्याम् gomayacchattrikābhyām
गोमयच्छत्त्रिकाभिः gomayacchattrikābhiḥ
Dativo गोमयच्छत्त्रिकायै gomayacchattrikāyai
गोमयच्छत्त्रिकाभ्याम् gomayacchattrikābhyām
गोमयच्छत्त्रिकाभ्यः gomayacchattrikābhyaḥ
Ablativo गोमयच्छत्त्रिकायाः gomayacchattrikāyāḥ
गोमयच्छत्त्रिकाभ्याम् gomayacchattrikābhyām
गोमयच्छत्त्रिकाभ्यः gomayacchattrikābhyaḥ
Genitivo गोमयच्छत्त्रिकायाः gomayacchattrikāyāḥ
गोमयच्छत्त्रिकयोः gomayacchattrikayoḥ
गोमयच्छत्त्रिकाणाम् gomayacchattrikāṇām
Locativo गोमयच्छत्त्रिकायाम् gomayacchattrikāyām
गोमयच्छत्त्रिकयोः gomayacchattrikayoḥ
गोमयच्छत्त्रिकासु gomayacchattrikāsu