Sanskrit tools

Sanskrit declension


Declension of गोमयोद्भव gomayodbhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमयोद्भवः gomayodbhavaḥ
गोमयोद्भवौ gomayodbhavau
गोमयोद्भवाः gomayodbhavāḥ
Vocative गोमयोद्भव gomayodbhava
गोमयोद्भवौ gomayodbhavau
गोमयोद्भवाः gomayodbhavāḥ
Accusative गोमयोद्भवम् gomayodbhavam
गोमयोद्भवौ gomayodbhavau
गोमयोद्भवान् gomayodbhavān
Instrumental गोमयोद्भवेन gomayodbhavena
गोमयोद्भवाभ्याम् gomayodbhavābhyām
गोमयोद्भवैः gomayodbhavaiḥ
Dative गोमयोद्भवाय gomayodbhavāya
गोमयोद्भवाभ्याम् gomayodbhavābhyām
गोमयोद्भवेभ्यः gomayodbhavebhyaḥ
Ablative गोमयोद्भवात् gomayodbhavāt
गोमयोद्भवाभ्याम् gomayodbhavābhyām
गोमयोद्भवेभ्यः gomayodbhavebhyaḥ
Genitive गोमयोद्भवस्य gomayodbhavasya
गोमयोद्भवयोः gomayodbhavayoḥ
गोमयोद्भवानाम् gomayodbhavānām
Locative गोमयोद्भवे gomayodbhave
गोमयोद्भवयोः gomayodbhavayoḥ
गोमयोद्भवेषु gomayodbhaveṣu