| Singular | Dual | Plural |
Nominativo |
गोमयोद्भवः
gomayodbhavaḥ
|
गोमयोद्भवौ
gomayodbhavau
|
गोमयोद्भवाः
gomayodbhavāḥ
|
Vocativo |
गोमयोद्भव
gomayodbhava
|
गोमयोद्भवौ
gomayodbhavau
|
गोमयोद्भवाः
gomayodbhavāḥ
|
Acusativo |
गोमयोद्भवम्
gomayodbhavam
|
गोमयोद्भवौ
gomayodbhavau
|
गोमयोद्भवान्
gomayodbhavān
|
Instrumental |
गोमयोद्भवेन
gomayodbhavena
|
गोमयोद्भवाभ्याम्
gomayodbhavābhyām
|
गोमयोद्भवैः
gomayodbhavaiḥ
|
Dativo |
गोमयोद्भवाय
gomayodbhavāya
|
गोमयोद्भवाभ्याम्
gomayodbhavābhyām
|
गोमयोद्भवेभ्यः
gomayodbhavebhyaḥ
|
Ablativo |
गोमयोद्भवात्
gomayodbhavāt
|
गोमयोद्भवाभ्याम्
gomayodbhavābhyām
|
गोमयोद्भवेभ्यः
gomayodbhavebhyaḥ
|
Genitivo |
गोमयोद्भवस्य
gomayodbhavasya
|
गोमयोद्भवयोः
gomayodbhavayoḥ
|
गोमयोद्भवानाम्
gomayodbhavānām
|
Locativo |
गोमयोद्भवे
gomayodbhave
|
गोमयोद्भवयोः
gomayodbhavayoḥ
|
गोमयोद्भवेषु
gomayodbhaveṣu
|