| Singular | Dual | Plural |
| Nominative |
गोमहिषदाः
gomahiṣadāḥ
|
गोमहिषदौ
gomahiṣadau
|
गोमहिषदाः
gomahiṣadāḥ
|
| Vocative |
गोमहिषदाः
gomahiṣadāḥ
|
गोमहिषदौ
gomahiṣadau
|
गोमहिषदाः
gomahiṣadāḥ
|
| Accusative |
गोमहिषदाम्
gomahiṣadām
|
गोमहिषदौ
gomahiṣadau
|
गोमहिषदः
gomahiṣadaḥ
|
| Instrumental |
गोमहिषदा
gomahiṣadā
|
गोमहिषदाभ्याम्
gomahiṣadābhyām
|
गोमहिषदाभिः
gomahiṣadābhiḥ
|
| Dative |
गोमहिषदे
gomahiṣade
|
गोमहिषदाभ्याम्
gomahiṣadābhyām
|
गोमहिषदाभ्यः
gomahiṣadābhyaḥ
|
| Ablative |
गोमहिषदः
gomahiṣadaḥ
|
गोमहिषदाभ्याम्
gomahiṣadābhyām
|
गोमहिषदाभ्यः
gomahiṣadābhyaḥ
|
| Genitive |
गोमहिषदः
gomahiṣadaḥ
|
गोमहिषदोः
gomahiṣadoḥ
|
गोमहिषदाम्
gomahiṣadām
|
| Locative |
गोमहिषदि
gomahiṣadi
|
गोमहिषदोः
gomahiṣadoḥ
|
गोमहिषदासु
gomahiṣadāsu
|