Sanskrit tools

Sanskrit declension


Declension of गोमहिषदा gomahiṣadā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमहिषदाः gomahiṣadāḥ
गोमहिषदौ gomahiṣadau
गोमहिषदाः gomahiṣadāḥ
Vocative गोमहिषदाः gomahiṣadāḥ
गोमहिषदौ gomahiṣadau
गोमहिषदाः gomahiṣadāḥ
Accusative गोमहिषदाम् gomahiṣadām
गोमहिषदौ gomahiṣadau
गोमहिषदः gomahiṣadaḥ
Instrumental गोमहिषदा gomahiṣadā
गोमहिषदाभ्याम् gomahiṣadābhyām
गोमहिषदाभिः gomahiṣadābhiḥ
Dative गोमहिषदे gomahiṣade
गोमहिषदाभ्याम् gomahiṣadābhyām
गोमहिषदाभ्यः gomahiṣadābhyaḥ
Ablative गोमहिषदः gomahiṣadaḥ
गोमहिषदाभ्याम् gomahiṣadābhyām
गोमहिषदाभ्यः gomahiṣadābhyaḥ
Genitive गोमहिषदः gomahiṣadaḥ
गोमहिषदोः gomahiṣadoḥ
गोमहिषदाम् gomahiṣadām
Locative गोमहिषदि gomahiṣadi
गोमहिषदोः gomahiṣadoḥ
गोमहिषदासु gomahiṣadāsu