| Singular | Dual | Plural |
Nominativo |
गोमहिषदाः
gomahiṣadāḥ
|
गोमहिषदौ
gomahiṣadau
|
गोमहिषदाः
gomahiṣadāḥ
|
Vocativo |
गोमहिषदाः
gomahiṣadāḥ
|
गोमहिषदौ
gomahiṣadau
|
गोमहिषदाः
gomahiṣadāḥ
|
Acusativo |
गोमहिषदाम्
gomahiṣadām
|
गोमहिषदौ
gomahiṣadau
|
गोमहिषदः
gomahiṣadaḥ
|
Instrumental |
गोमहिषदा
gomahiṣadā
|
गोमहिषदाभ्याम्
gomahiṣadābhyām
|
गोमहिषदाभिः
gomahiṣadābhiḥ
|
Dativo |
गोमहिषदे
gomahiṣade
|
गोमहिषदाभ्याम्
gomahiṣadābhyām
|
गोमहिषदाभ्यः
gomahiṣadābhyaḥ
|
Ablativo |
गोमहिषदः
gomahiṣadaḥ
|
गोमहिषदाभ्याम्
gomahiṣadābhyām
|
गोमहिषदाभ्यः
gomahiṣadābhyaḥ
|
Genitivo |
गोमहिषदः
gomahiṣadaḥ
|
गोमहिषदोः
gomahiṣadoḥ
|
गोमहिषदाम्
gomahiṣadām
|
Locativo |
गोमहिषदि
gomahiṣadi
|
गोमहिषदोः
gomahiṣadoḥ
|
गोमहिषदासु
gomahiṣadāsu
|