Sanskrit tools

Sanskrit declension


Declension of गोमृगकाकचर्या gomṛgakākacaryā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोमृगकाकचर्या gomṛgakākacaryā
गोमृगकाकचर्ये gomṛgakākacarye
गोमृगकाकचर्याः gomṛgakākacaryāḥ
Vocative गोमृगकाकचर्ये gomṛgakākacarye
गोमृगकाकचर्ये gomṛgakākacarye
गोमृगकाकचर्याः gomṛgakākacaryāḥ
Accusative गोमृगकाकचर्याम् gomṛgakākacaryām
गोमृगकाकचर्ये gomṛgakākacarye
गोमृगकाकचर्याः gomṛgakākacaryāḥ
Instrumental गोमृगकाकचर्यया gomṛgakākacaryayā
गोमृगकाकचर्याभ्याम् gomṛgakākacaryābhyām
गोमृगकाकचर्याभिः gomṛgakākacaryābhiḥ
Dative गोमृगकाकचर्यायै gomṛgakākacaryāyai
गोमृगकाकचर्याभ्याम् gomṛgakākacaryābhyām
गोमृगकाकचर्याभ्यः gomṛgakākacaryābhyaḥ
Ablative गोमृगकाकचर्यायाः gomṛgakākacaryāyāḥ
गोमृगकाकचर्याभ्याम् gomṛgakākacaryābhyām
गोमृगकाकचर्याभ्यः gomṛgakākacaryābhyaḥ
Genitive गोमृगकाकचर्यायाः gomṛgakākacaryāyāḥ
गोमृगकाकचर्ययोः gomṛgakākacaryayoḥ
गोमृगकाकचर्याणाम् gomṛgakākacaryāṇām
Locative गोमृगकाकचर्यायाम् gomṛgakākacaryāyām
गोमृगकाकचर्ययोः gomṛgakākacaryayoḥ
गोमृगकाकचर्यासु gomṛgakākacaryāsu