Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोमृगकाकचर्या gomṛgakākacaryā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोमृगकाकचर्या gomṛgakākacaryā
गोमृगकाकचर्ये gomṛgakākacarye
गोमृगकाकचर्याः gomṛgakākacaryāḥ
Vocativo गोमृगकाकचर्ये gomṛgakākacarye
गोमृगकाकचर्ये gomṛgakākacarye
गोमृगकाकचर्याः gomṛgakākacaryāḥ
Acusativo गोमृगकाकचर्याम् gomṛgakākacaryām
गोमृगकाकचर्ये gomṛgakākacarye
गोमृगकाकचर्याः gomṛgakākacaryāḥ
Instrumental गोमृगकाकचर्यया gomṛgakākacaryayā
गोमृगकाकचर्याभ्याम् gomṛgakākacaryābhyām
गोमृगकाकचर्याभिः gomṛgakākacaryābhiḥ
Dativo गोमृगकाकचर्यायै gomṛgakākacaryāyai
गोमृगकाकचर्याभ्याम् gomṛgakākacaryābhyām
गोमृगकाकचर्याभ्यः gomṛgakākacaryābhyaḥ
Ablativo गोमृगकाकचर्यायाः gomṛgakākacaryāyāḥ
गोमृगकाकचर्याभ्याम् gomṛgakākacaryābhyām
गोमृगकाकचर्याभ्यः gomṛgakākacaryābhyaḥ
Genitivo गोमृगकाकचर्यायाः gomṛgakākacaryāyāḥ
गोमृगकाकचर्ययोः gomṛgakākacaryayoḥ
गोमृगकाकचर्याणाम् gomṛgakākacaryāṇām
Locativo गोमृगकाकचर्यायाम् gomṛgakākacaryāyām
गोमृगकाकचर्ययोः gomṛgakākacaryayoḥ
गोमृगकाकचर्यासु gomṛgakākacaryāsu