| Singular | Dual | Plural |
Nominative |
गोरक्षतुम्बी
gorakṣatumbī
|
गोरक्षतुम्ब्यौ
gorakṣatumbyau
|
गोरक्षतुम्ब्यः
gorakṣatumbyaḥ
|
Vocative |
गोरक्षतुम्बि
gorakṣatumbi
|
गोरक्षतुम्ब्यौ
gorakṣatumbyau
|
गोरक्षतुम्ब्यः
gorakṣatumbyaḥ
|
Accusative |
गोरक्षतुम्बीम्
gorakṣatumbīm
|
गोरक्षतुम्ब्यौ
gorakṣatumbyau
|
गोरक्षतुम्बीः
gorakṣatumbīḥ
|
Instrumental |
गोरक्षतुम्ब्या
gorakṣatumbyā
|
गोरक्षतुम्बीभ्याम्
gorakṣatumbībhyām
|
गोरक्षतुम्बीभिः
gorakṣatumbībhiḥ
|
Dative |
गोरक्षतुम्ब्यै
gorakṣatumbyai
|
गोरक्षतुम्बीभ्याम्
gorakṣatumbībhyām
|
गोरक्षतुम्बीभ्यः
gorakṣatumbībhyaḥ
|
Ablative |
गोरक्षतुम्ब्याः
gorakṣatumbyāḥ
|
गोरक्षतुम्बीभ्याम्
gorakṣatumbībhyām
|
गोरक्षतुम्बीभ्यः
gorakṣatumbībhyaḥ
|
Genitive |
गोरक्षतुम्ब्याः
gorakṣatumbyāḥ
|
गोरक्षतुम्ब्योः
gorakṣatumbyoḥ
|
गोरक्षतुम्बीनाम्
gorakṣatumbīnām
|
Locative |
गोरक्षतुम्ब्याम्
gorakṣatumbyām
|
गोरक्षतुम्ब्योः
gorakṣatumbyoḥ
|
गोरक्षतुम्बीषु
gorakṣatumbīṣu
|