Sanskrit tools

Sanskrit declension


Declension of गोरक्षदुग्धा gorakṣadugdhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षदुग्धा gorakṣadugdhā
गोरक्षदुग्धे gorakṣadugdhe
गोरक्षदुग्धाः gorakṣadugdhāḥ
Vocative गोरक्षदुग्धे gorakṣadugdhe
गोरक्षदुग्धे gorakṣadugdhe
गोरक्षदुग्धाः gorakṣadugdhāḥ
Accusative गोरक्षदुग्धाम् gorakṣadugdhām
गोरक्षदुग्धे gorakṣadugdhe
गोरक्षदुग्धाः gorakṣadugdhāḥ
Instrumental गोरक्षदुग्धया gorakṣadugdhayā
गोरक्षदुग्धाभ्याम् gorakṣadugdhābhyām
गोरक्षदुग्धाभिः gorakṣadugdhābhiḥ
Dative गोरक्षदुग्धायै gorakṣadugdhāyai
गोरक्षदुग्धाभ्याम् gorakṣadugdhābhyām
गोरक्षदुग्धाभ्यः gorakṣadugdhābhyaḥ
Ablative गोरक्षदुग्धायाः gorakṣadugdhāyāḥ
गोरक्षदुग्धाभ्याम् gorakṣadugdhābhyām
गोरक्षदुग्धाभ्यः gorakṣadugdhābhyaḥ
Genitive गोरक्षदुग्धायाः gorakṣadugdhāyāḥ
गोरक्षदुग्धयोः gorakṣadugdhayoḥ
गोरक्षदुग्धानाम् gorakṣadugdhānām
Locative गोरक्षदुग्धायाम् gorakṣadugdhāyām
गोरक्षदुग्धयोः gorakṣadugdhayoḥ
गोरक्षदुग्धासु gorakṣadugdhāsu