| Singular | Dual | Plural |
| Nominativo |
गोरक्षदुग्धा
gorakṣadugdhā
|
गोरक्षदुग्धे
gorakṣadugdhe
|
गोरक्षदुग्धाः
gorakṣadugdhāḥ
|
| Vocativo |
गोरक्षदुग्धे
gorakṣadugdhe
|
गोरक्षदुग्धे
gorakṣadugdhe
|
गोरक्षदुग्धाः
gorakṣadugdhāḥ
|
| Acusativo |
गोरक्षदुग्धाम्
gorakṣadugdhām
|
गोरक्षदुग्धे
gorakṣadugdhe
|
गोरक्षदुग्धाः
gorakṣadugdhāḥ
|
| Instrumental |
गोरक्षदुग्धया
gorakṣadugdhayā
|
गोरक्षदुग्धाभ्याम्
gorakṣadugdhābhyām
|
गोरक्षदुग्धाभिः
gorakṣadugdhābhiḥ
|
| Dativo |
गोरक्षदुग्धायै
gorakṣadugdhāyai
|
गोरक्षदुग्धाभ्याम्
gorakṣadugdhābhyām
|
गोरक्षदुग्धाभ्यः
gorakṣadugdhābhyaḥ
|
| Ablativo |
गोरक्षदुग्धायाः
gorakṣadugdhāyāḥ
|
गोरक्षदुग्धाभ्याम्
gorakṣadugdhābhyām
|
गोरक्षदुग्धाभ्यः
gorakṣadugdhābhyaḥ
|
| Genitivo |
गोरक्षदुग्धायाः
gorakṣadugdhāyāḥ
|
गोरक्षदुग्धयोः
gorakṣadugdhayoḥ
|
गोरक्षदुग्धानाम्
gorakṣadugdhānām
|
| Locativo |
गोरक्षदुग्धायाम्
gorakṣadugdhāyām
|
गोरक्षदुग्धयोः
gorakṣadugdhayoḥ
|
गोरक्षदुग्धासु
gorakṣadugdhāsu
|