Sanskrit tools

Sanskrit declension


Declension of गोरक्षका gorakṣakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोरक्षका gorakṣakā
गोरक्षके gorakṣake
गोरक्षकाः gorakṣakāḥ
Vocative गोरक्षके gorakṣake
गोरक्षके gorakṣake
गोरक्षकाः gorakṣakāḥ
Accusative गोरक्षकाम् gorakṣakām
गोरक्षके gorakṣake
गोरक्षकाः gorakṣakāḥ
Instrumental गोरक्षकया gorakṣakayā
गोरक्षकाभ्याम् gorakṣakābhyām
गोरक्षकाभिः gorakṣakābhiḥ
Dative गोरक्षकायै gorakṣakāyai
गोरक्षकाभ्याम् gorakṣakābhyām
गोरक्षकाभ्यः gorakṣakābhyaḥ
Ablative गोरक्षकायाः gorakṣakāyāḥ
गोरक्षकाभ्याम् gorakṣakābhyām
गोरक्षकाभ्यः gorakṣakābhyaḥ
Genitive गोरक्षकायाः gorakṣakāyāḥ
गोरक्षकयोः gorakṣakayoḥ
गोरक्षकाणाम् gorakṣakāṇām
Locative गोरक्षकायाम् gorakṣakāyām
गोरक्षकयोः gorakṣakayoḥ
गोरक्षकासु gorakṣakāsu