| Singular | Dual | Plural |
Nominativo |
गोरक्षका
gorakṣakā
|
गोरक्षके
gorakṣake
|
गोरक्षकाः
gorakṣakāḥ
|
Vocativo |
गोरक्षके
gorakṣake
|
गोरक्षके
gorakṣake
|
गोरक्षकाः
gorakṣakāḥ
|
Acusativo |
गोरक्षकाम्
gorakṣakām
|
गोरक्षके
gorakṣake
|
गोरक्षकाः
gorakṣakāḥ
|
Instrumental |
गोरक्षकया
gorakṣakayā
|
गोरक्षकाभ्याम्
gorakṣakābhyām
|
गोरक्षकाभिः
gorakṣakābhiḥ
|
Dativo |
गोरक्षकायै
gorakṣakāyai
|
गोरक्षकाभ्याम्
gorakṣakābhyām
|
गोरक्षकाभ्यः
gorakṣakābhyaḥ
|
Ablativo |
गोरक्षकायाः
gorakṣakāyāḥ
|
गोरक्षकाभ्याम्
gorakṣakābhyām
|
गोरक्षकाभ्यः
gorakṣakābhyaḥ
|
Genitivo |
गोरक्षकायाः
gorakṣakāyāḥ
|
गोरक्षकयोः
gorakṣakayoḥ
|
गोरक्षकाणाम्
gorakṣakāṇām
|
Locativo |
गोरक्षकायाम्
gorakṣakāyām
|
गोरक्षकयोः
gorakṣakayoḥ
|
गोरक्षकासु
gorakṣakāsu
|