| Singular | Dual | Plural |
Nominative |
गोवत्सद्वादशीव्रतम्
govatsadvādaśīvratam
|
गोवत्सद्वादशीव्रते
govatsadvādaśīvrate
|
गोवत्सद्वादशीव्रतानि
govatsadvādaśīvratāni
|
Vocative |
गोवत्सद्वादशीव्रत
govatsadvādaśīvrata
|
गोवत्सद्वादशीव्रते
govatsadvādaśīvrate
|
गोवत्सद्वादशीव्रतानि
govatsadvādaśīvratāni
|
Accusative |
गोवत्सद्वादशीव्रतम्
govatsadvādaśīvratam
|
गोवत्सद्वादशीव्रते
govatsadvādaśīvrate
|
गोवत्सद्वादशीव्रतानि
govatsadvādaśīvratāni
|
Instrumental |
गोवत्सद्वादशीव्रतेन
govatsadvādaśīvratena
|
गोवत्सद्वादशीव्रताभ्याम्
govatsadvādaśīvratābhyām
|
गोवत्सद्वादशीव्रतैः
govatsadvādaśīvrataiḥ
|
Dative |
गोवत्सद्वादशीव्रताय
govatsadvādaśīvratāya
|
गोवत्सद्वादशीव्रताभ्याम्
govatsadvādaśīvratābhyām
|
गोवत्सद्वादशीव्रतेभ्यः
govatsadvādaśīvratebhyaḥ
|
Ablative |
गोवत्सद्वादशीव्रतात्
govatsadvādaśīvratāt
|
गोवत्सद्वादशीव्रताभ्याम्
govatsadvādaśīvratābhyām
|
गोवत्सद्वादशीव्रतेभ्यः
govatsadvādaśīvratebhyaḥ
|
Genitive |
गोवत्सद्वादशीव्रतस्य
govatsadvādaśīvratasya
|
गोवत्सद्वादशीव्रतयोः
govatsadvādaśīvratayoḥ
|
गोवत्सद्वादशीव्रतानाम्
govatsadvādaśīvratānām
|
Locative |
गोवत्सद्वादशीव्रते
govatsadvādaśīvrate
|
गोवत्सद्वादशीव्रतयोः
govatsadvādaśīvratayoḥ
|
गोवत्सद्वादशीव्रतेषु
govatsadvādaśīvrateṣu
|