Sanskrit tools

Sanskrit declension


Declension of गोवत्सद्वादशीव्रत govatsadvādaśīvrata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवत्सद्वादशीव्रतम् govatsadvādaśīvratam
गोवत्सद्वादशीव्रते govatsadvādaśīvrate
गोवत्सद्वादशीव्रतानि govatsadvādaśīvratāni
Vocative गोवत्सद्वादशीव्रत govatsadvādaśīvrata
गोवत्सद्वादशीव्रते govatsadvādaśīvrate
गोवत्सद्वादशीव्रतानि govatsadvādaśīvratāni
Accusative गोवत्सद्वादशीव्रतम् govatsadvādaśīvratam
गोवत्सद्वादशीव्रते govatsadvādaśīvrate
गोवत्सद्वादशीव्रतानि govatsadvādaśīvratāni
Instrumental गोवत्सद्वादशीव्रतेन govatsadvādaśīvratena
गोवत्सद्वादशीव्रताभ्याम् govatsadvādaśīvratābhyām
गोवत्सद्वादशीव्रतैः govatsadvādaśīvrataiḥ
Dative गोवत्सद्वादशीव्रताय govatsadvādaśīvratāya
गोवत्सद्वादशीव्रताभ्याम् govatsadvādaśīvratābhyām
गोवत्सद्वादशीव्रतेभ्यः govatsadvādaśīvratebhyaḥ
Ablative गोवत्सद्वादशीव्रतात् govatsadvādaśīvratāt
गोवत्सद्वादशीव्रताभ्याम् govatsadvādaśīvratābhyām
गोवत्सद्वादशीव्रतेभ्यः govatsadvādaśīvratebhyaḥ
Genitive गोवत्सद्वादशीव्रतस्य govatsadvādaśīvratasya
गोवत्सद्वादशीव्रतयोः govatsadvādaśīvratayoḥ
गोवत्सद्वादशीव्रतानाम् govatsadvādaśīvratānām
Locative गोवत्सद्वादशीव्रते govatsadvādaśīvrate
गोवत्सद्वादशीव्रतयोः govatsadvādaśīvratayoḥ
गोवत्सद्वादशीव्रतेषु govatsadvādaśīvrateṣu