Herramientas de sánscrito

Declinación del sánscrito


Declinación de गोवत्सद्वादशीव्रत govatsadvādaśīvrata, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo गोवत्सद्वादशीव्रतम् govatsadvādaśīvratam
गोवत्सद्वादशीव्रते govatsadvādaśīvrate
गोवत्सद्वादशीव्रतानि govatsadvādaśīvratāni
Vocativo गोवत्सद्वादशीव्रत govatsadvādaśīvrata
गोवत्सद्वादशीव्रते govatsadvādaśīvrate
गोवत्सद्वादशीव्रतानि govatsadvādaśīvratāni
Acusativo गोवत्सद्वादशीव्रतम् govatsadvādaśīvratam
गोवत्सद्वादशीव्रते govatsadvādaśīvrate
गोवत्सद्वादशीव्रतानि govatsadvādaśīvratāni
Instrumental गोवत्सद्वादशीव्रतेन govatsadvādaśīvratena
गोवत्सद्वादशीव्रताभ्याम् govatsadvādaśīvratābhyām
गोवत्सद्वादशीव्रतैः govatsadvādaśīvrataiḥ
Dativo गोवत्सद्वादशीव्रताय govatsadvādaśīvratāya
गोवत्सद्वादशीव्रताभ्याम् govatsadvādaśīvratābhyām
गोवत्सद्वादशीव्रतेभ्यः govatsadvādaśīvratebhyaḥ
Ablativo गोवत्सद्वादशीव्रतात् govatsadvādaśīvratāt
गोवत्सद्वादशीव्रताभ्याम् govatsadvādaśīvratābhyām
गोवत्सद्वादशीव्रतेभ्यः govatsadvādaśīvratebhyaḥ
Genitivo गोवत्सद्वादशीव्रतस्य govatsadvādaśīvratasya
गोवत्सद्वादशीव्रतयोः govatsadvādaśīvratayoḥ
गोवत्सद्वादशीव्रतानाम् govatsadvādaśīvratānām
Locativo गोवत्सद्वादशीव्रते govatsadvādaśīvrate
गोवत्सद्वादशीव्रतयोः govatsadvādaśīvratayoḥ
गोवत्सद्वादशीव्रतेषु govatsadvādaśīvrateṣu