| Singular | Dual | Plural |
Nominative |
गोवत्सादी
govatsādī
|
गोवत्सादिनौ
govatsādinau
|
गोवत्सादिनः
govatsādinaḥ
|
Vocative |
गोवत्सादिन्
govatsādin
|
गोवत्सादिनौ
govatsādinau
|
गोवत्सादिनः
govatsādinaḥ
|
Accusative |
गोवत्सादिनम्
govatsādinam
|
गोवत्सादिनौ
govatsādinau
|
गोवत्सादिनः
govatsādinaḥ
|
Instrumental |
गोवत्सादिना
govatsādinā
|
गोवत्सादिभ्याम्
govatsādibhyām
|
गोवत्सादिभिः
govatsādibhiḥ
|
Dative |
गोवत्सादिने
govatsādine
|
गोवत्सादिभ्याम्
govatsādibhyām
|
गोवत्सादिभ्यः
govatsādibhyaḥ
|
Ablative |
गोवत्सादिनः
govatsādinaḥ
|
गोवत्सादिभ्याम्
govatsādibhyām
|
गोवत्सादिभ्यः
govatsādibhyaḥ
|
Genitive |
गोवत्सादिनः
govatsādinaḥ
|
गोवत्सादिनोः
govatsādinoḥ
|
गोवत्सादिनाम्
govatsādinām
|
Locative |
गोवत्सादिनि
govatsādini
|
गोवत्सादिनोः
govatsādinoḥ
|
गोवत्सादिषु
govatsādiṣu
|