Sanskrit tools

Sanskrit declension


Declension of गोवत्सादिन् govatsādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative गोवत्सादी govatsādī
गोवत्सादिनौ govatsādinau
गोवत्सादिनः govatsādinaḥ
Vocative गोवत्सादिन् govatsādin
गोवत्सादिनौ govatsādinau
गोवत्सादिनः govatsādinaḥ
Accusative गोवत्सादिनम् govatsādinam
गोवत्सादिनौ govatsādinau
गोवत्सादिनः govatsādinaḥ
Instrumental गोवत्सादिना govatsādinā
गोवत्सादिभ्याम् govatsādibhyām
गोवत्सादिभिः govatsādibhiḥ
Dative गोवत्सादिने govatsādine
गोवत्सादिभ्याम् govatsādibhyām
गोवत्सादिभ्यः govatsādibhyaḥ
Ablative गोवत्सादिनः govatsādinaḥ
गोवत्सादिभ्याम् govatsādibhyām
गोवत्सादिभ्यः govatsādibhyaḥ
Genitive गोवत्सादिनः govatsādinaḥ
गोवत्सादिनोः govatsādinoḥ
गोवत्सादिनाम् govatsādinām
Locative गोवत्सादिनि govatsādini
गोवत्सादिनोः govatsādinoḥ
गोवत्सादिषु govatsādiṣu