| Singular | Dual | Plural |
Nominativo |
गोवत्सादी
govatsādī
|
गोवत्सादिनौ
govatsādinau
|
गोवत्सादिनः
govatsādinaḥ
|
Vocativo |
गोवत्सादिन्
govatsādin
|
गोवत्सादिनौ
govatsādinau
|
गोवत्सादिनः
govatsādinaḥ
|
Acusativo |
गोवत्सादिनम्
govatsādinam
|
गोवत्सादिनौ
govatsādinau
|
गोवत्सादिनः
govatsādinaḥ
|
Instrumental |
गोवत्सादिना
govatsādinā
|
गोवत्सादिभ्याम्
govatsādibhyām
|
गोवत्सादिभिः
govatsādibhiḥ
|
Dativo |
गोवत्सादिने
govatsādine
|
गोवत्सादिभ्याम्
govatsādibhyām
|
गोवत्सादिभ्यः
govatsādibhyaḥ
|
Ablativo |
गोवत्सादिनः
govatsādinaḥ
|
गोवत्सादिभ्याम्
govatsādibhyām
|
गोवत्सादिभ्यः
govatsādibhyaḥ
|
Genitivo |
गोवत्सादिनः
govatsādinaḥ
|
गोवत्सादिनोः
govatsādinoḥ
|
गोवत्सादिनाम्
govatsādinām
|
Locativo |
गोवत्सादिनि
govatsādini
|
गोवत्सादिनोः
govatsādinoḥ
|
गोवत्सादिषु
govatsādiṣu
|