Sanskrit tools

Sanskrit declension


Declension of गोवत्सारि govatsāri, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवत्सारिः govatsāriḥ
गोवत्सारी govatsārī
गोवत्सारयः govatsārayaḥ
Vocative गोवत्सारे govatsāre
गोवत्सारी govatsārī
गोवत्सारयः govatsārayaḥ
Accusative गोवत्सारिम् govatsārim
गोवत्सारी govatsārī
गोवत्सारीन् govatsārīn
Instrumental गोवत्सारिणा govatsāriṇā
गोवत्सारिभ्याम् govatsāribhyām
गोवत्सारिभिः govatsāribhiḥ
Dative गोवत्सारये govatsāraye
गोवत्सारिभ्याम् govatsāribhyām
गोवत्सारिभ्यः govatsāribhyaḥ
Ablative गोवत्सारेः govatsāreḥ
गोवत्सारिभ्याम् govatsāribhyām
गोवत्सारिभ्यः govatsāribhyaḥ
Genitive गोवत्सारेः govatsāreḥ
गोवत्सार्योः govatsāryoḥ
गोवत्सारीणाम् govatsārīṇām
Locative गोवत्सारौ govatsārau
गोवत्सार्योः govatsāryoḥ
गोवत्सारिषु govatsāriṣu