| Singular | Dual | Plural |
Nominativo |
गोवत्सारिः
govatsāriḥ
|
गोवत्सारी
govatsārī
|
गोवत्सारयः
govatsārayaḥ
|
Vocativo |
गोवत्सारे
govatsāre
|
गोवत्सारी
govatsārī
|
गोवत्सारयः
govatsārayaḥ
|
Acusativo |
गोवत्सारिम्
govatsārim
|
गोवत्सारी
govatsārī
|
गोवत्सारीन्
govatsārīn
|
Instrumental |
गोवत्सारिणा
govatsāriṇā
|
गोवत्सारिभ्याम्
govatsāribhyām
|
गोवत्सारिभिः
govatsāribhiḥ
|
Dativo |
गोवत्सारये
govatsāraye
|
गोवत्सारिभ्याम्
govatsāribhyām
|
गोवत्सारिभ्यः
govatsāribhyaḥ
|
Ablativo |
गोवत्सारेः
govatsāreḥ
|
गोवत्सारिभ्याम्
govatsāribhyām
|
गोवत्सारिभ्यः
govatsāribhyaḥ
|
Genitivo |
गोवत्सारेः
govatsāreḥ
|
गोवत्सार्योः
govatsāryoḥ
|
गोवत्सारीणाम्
govatsārīṇām
|
Locativo |
गोवत्सारौ
govatsārau
|
गोवत्सार्योः
govatsāryoḥ
|
गोवत्सारिषु
govatsāriṣu
|