Sanskrit tools

Sanskrit declension


Declension of गोवर्धन govardhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवर्धनः govardhanaḥ
गोवर्धनौ govardhanau
गोवर्धनाः govardhanāḥ
Vocative गोवर्धन govardhana
गोवर्धनौ govardhanau
गोवर्धनाः govardhanāḥ
Accusative गोवर्धनम् govardhanam
गोवर्धनौ govardhanau
गोवर्धनान् govardhanān
Instrumental गोवर्धनेन govardhanena
गोवर्धनाभ्याम् govardhanābhyām
गोवर्धनैः govardhanaiḥ
Dative गोवर्धनाय govardhanāya
गोवर्धनाभ्याम् govardhanābhyām
गोवर्धनेभ्यः govardhanebhyaḥ
Ablative गोवर्धनात् govardhanāt
गोवर्धनाभ्याम् govardhanābhyām
गोवर्धनेभ्यः govardhanebhyaḥ
Genitive गोवर्धनस्य govardhanasya
गोवर्धनयोः govardhanayoḥ
गोवर्धनानाम् govardhanānām
Locative गोवर्धने govardhane
गोवर्धनयोः govardhanayoḥ
गोवर्धनेषु govardhaneṣu