| Singular | Dual | Plural |
Nominativo |
गोवर्धनः
govardhanaḥ
|
गोवर्धनौ
govardhanau
|
गोवर्धनाः
govardhanāḥ
|
Vocativo |
गोवर्धन
govardhana
|
गोवर्धनौ
govardhanau
|
गोवर्धनाः
govardhanāḥ
|
Acusativo |
गोवर्धनम्
govardhanam
|
गोवर्धनौ
govardhanau
|
गोवर्धनान्
govardhanān
|
Instrumental |
गोवर्धनेन
govardhanena
|
गोवर्धनाभ्याम्
govardhanābhyām
|
गोवर्धनैः
govardhanaiḥ
|
Dativo |
गोवर्धनाय
govardhanāya
|
गोवर्धनाभ्याम्
govardhanābhyām
|
गोवर्धनेभ्यः
govardhanebhyaḥ
|
Ablativo |
गोवर्धनात्
govardhanāt
|
गोवर्धनाभ्याम्
govardhanābhyām
|
गोवर्धनेभ्यः
govardhanebhyaḥ
|
Genitivo |
गोवर्धनस्य
govardhanasya
|
गोवर्धनयोः
govardhanayoḥ
|
गोवर्धनानाम्
govardhanānām
|
Locativo |
गोवर्धने
govardhane
|
गोवर्धनयोः
govardhanayoḥ
|
गोवर्धनेषु
govardhaneṣu
|