| Singular | Dual | Plural |
Nominative |
गोवर्धनसप्तशती
govardhanasaptaśatī
|
गोवर्धनसप्तशत्यौ
govardhanasaptaśatyau
|
गोवर्धनसप्तशत्यः
govardhanasaptaśatyaḥ
|
Vocative |
गोवर्धनसप्तशति
govardhanasaptaśati
|
गोवर्धनसप्तशत्यौ
govardhanasaptaśatyau
|
गोवर्धनसप्तशत्यः
govardhanasaptaśatyaḥ
|
Accusative |
गोवर्धनसप्तशतीम्
govardhanasaptaśatīm
|
गोवर्धनसप्तशत्यौ
govardhanasaptaśatyau
|
गोवर्धनसप्तशतीः
govardhanasaptaśatīḥ
|
Instrumental |
गोवर्धनसप्तशत्या
govardhanasaptaśatyā
|
गोवर्धनसप्तशतीभ्याम्
govardhanasaptaśatībhyām
|
गोवर्धनसप्तशतीभिः
govardhanasaptaśatībhiḥ
|
Dative |
गोवर्धनसप्तशत्यै
govardhanasaptaśatyai
|
गोवर्धनसप्तशतीभ्याम्
govardhanasaptaśatībhyām
|
गोवर्धनसप्तशतीभ्यः
govardhanasaptaśatībhyaḥ
|
Ablative |
गोवर्धनसप्तशत्याः
govardhanasaptaśatyāḥ
|
गोवर्धनसप्तशतीभ्याम्
govardhanasaptaśatībhyām
|
गोवर्धनसप्तशतीभ्यः
govardhanasaptaśatībhyaḥ
|
Genitive |
गोवर्धनसप्तशत्याः
govardhanasaptaśatyāḥ
|
गोवर्धनसप्तशत्योः
govardhanasaptaśatyoḥ
|
गोवर्धनसप्तशतीनाम्
govardhanasaptaśatīnām
|
Locative |
गोवर्धनसप्तशत्याम्
govardhanasaptaśatyām
|
गोवर्धनसप्तशत्योः
govardhanasaptaśatyoḥ
|
गोवर्धनसप्तशतीषु
govardhanasaptaśatīṣu
|