| Singular | Dual | Plural |
Nominative |
गोवर्धनाचार्यः
govardhanācāryaḥ
|
गोवर्धनाचार्यौ
govardhanācāryau
|
गोवर्धनाचार्याः
govardhanācāryāḥ
|
Vocative |
गोवर्धनाचार्य
govardhanācārya
|
गोवर्धनाचार्यौ
govardhanācāryau
|
गोवर्धनाचार्याः
govardhanācāryāḥ
|
Accusative |
गोवर्धनाचार्यम्
govardhanācāryam
|
गोवर्धनाचार्यौ
govardhanācāryau
|
गोवर्धनाचार्यान्
govardhanācāryān
|
Instrumental |
गोवर्धनाचार्येण
govardhanācāryeṇa
|
गोवर्धनाचार्याभ्याम्
govardhanācāryābhyām
|
गोवर्धनाचार्यैः
govardhanācāryaiḥ
|
Dative |
गोवर्धनाचार्याय
govardhanācāryāya
|
गोवर्धनाचार्याभ्याम्
govardhanācāryābhyām
|
गोवर्धनाचार्येभ्यः
govardhanācāryebhyaḥ
|
Ablative |
गोवर्धनाचार्यात्
govardhanācāryāt
|
गोवर्धनाचार्याभ्याम्
govardhanācāryābhyām
|
गोवर्धनाचार्येभ्यः
govardhanācāryebhyaḥ
|
Genitive |
गोवर्धनाचार्यस्य
govardhanācāryasya
|
गोवर्धनाचार्ययोः
govardhanācāryayoḥ
|
गोवर्धनाचार्याणाम्
govardhanācāryāṇām
|
Locative |
गोवर्धनाचार्ये
govardhanācārye
|
गोवर्धनाचार्ययोः
govardhanācāryayoḥ
|
गोवर्धनाचार्येषु
govardhanācāryeṣu
|