Sanskrit tools

Sanskrit declension


Declension of गोवर्धनाचार्य govardhanācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवर्धनाचार्यः govardhanācāryaḥ
गोवर्धनाचार्यौ govardhanācāryau
गोवर्धनाचार्याः govardhanācāryāḥ
Vocative गोवर्धनाचार्य govardhanācārya
गोवर्धनाचार्यौ govardhanācāryau
गोवर्धनाचार्याः govardhanācāryāḥ
Accusative गोवर्धनाचार्यम् govardhanācāryam
गोवर्धनाचार्यौ govardhanācāryau
गोवर्धनाचार्यान् govardhanācāryān
Instrumental गोवर्धनाचार्येण govardhanācāryeṇa
गोवर्धनाचार्याभ्याम् govardhanācāryābhyām
गोवर्धनाचार्यैः govardhanācāryaiḥ
Dative गोवर्धनाचार्याय govardhanācāryāya
गोवर्धनाचार्याभ्याम् govardhanācāryābhyām
गोवर्धनाचार्येभ्यः govardhanācāryebhyaḥ
Ablative गोवर्धनाचार्यात् govardhanācāryāt
गोवर्धनाचार्याभ्याम् govardhanācāryābhyām
गोवर्धनाचार्येभ्यः govardhanācāryebhyaḥ
Genitive गोवर्धनाचार्यस्य govardhanācāryasya
गोवर्धनाचार्ययोः govardhanācāryayoḥ
गोवर्धनाचार्याणाम् govardhanācāryāṇām
Locative गोवर्धनाचार्ये govardhanācārye
गोवर्धनाचार्ययोः govardhanācāryayoḥ
गोवर्धनाचार्येषु govardhanācāryeṣu