| Singular | Dual | Plural |
Nominativo |
गोवर्धनाचार्यः
govardhanācāryaḥ
|
गोवर्धनाचार्यौ
govardhanācāryau
|
गोवर्धनाचार्याः
govardhanācāryāḥ
|
Vocativo |
गोवर्धनाचार्य
govardhanācārya
|
गोवर्धनाचार्यौ
govardhanācāryau
|
गोवर्धनाचार्याः
govardhanācāryāḥ
|
Acusativo |
गोवर्धनाचार्यम्
govardhanācāryam
|
गोवर्धनाचार्यौ
govardhanācāryau
|
गोवर्धनाचार्यान्
govardhanācāryān
|
Instrumental |
गोवर्धनाचार्येण
govardhanācāryeṇa
|
गोवर्धनाचार्याभ्याम्
govardhanācāryābhyām
|
गोवर्धनाचार्यैः
govardhanācāryaiḥ
|
Dativo |
गोवर्धनाचार्याय
govardhanācāryāya
|
गोवर्धनाचार्याभ्याम्
govardhanācāryābhyām
|
गोवर्धनाचार्येभ्यः
govardhanācāryebhyaḥ
|
Ablativo |
गोवर्धनाचार्यात्
govardhanācāryāt
|
गोवर्धनाचार्याभ्याम्
govardhanācāryābhyām
|
गोवर्धनाचार्येभ्यः
govardhanācāryebhyaḥ
|
Genitivo |
गोवर्धनाचार्यस्य
govardhanācāryasya
|
गोवर्धनाचार्ययोः
govardhanācāryayoḥ
|
गोवर्धनाचार्याणाम्
govardhanācāryāṇām
|
Locativo |
गोवर्धनाचार्ये
govardhanācārye
|
गोवर्धनाचार्ययोः
govardhanācāryayoḥ
|
गोवर्धनाचार्येषु
govardhanācāryeṣu
|