Sanskrit tools

Sanskrit declension


Declension of गोवर्धनानन्द govardhanānanda, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative गोवर्धनानन्दः govardhanānandaḥ
गोवर्धनानन्दौ govardhanānandau
गोवर्धनानन्दाः govardhanānandāḥ
Vocative गोवर्धनानन्द govardhanānanda
गोवर्धनानन्दौ govardhanānandau
गोवर्धनानन्दाः govardhanānandāḥ
Accusative गोवर्धनानन्दम् govardhanānandam
गोवर्धनानन्दौ govardhanānandau
गोवर्धनानन्दान् govardhanānandān
Instrumental गोवर्धनानन्देन govardhanānandena
गोवर्धनानन्दाभ्याम् govardhanānandābhyām
गोवर्धनानन्दैः govardhanānandaiḥ
Dative गोवर्धनानन्दाय govardhanānandāya
गोवर्धनानन्दाभ्याम् govardhanānandābhyām
गोवर्धनानन्देभ्यः govardhanānandebhyaḥ
Ablative गोवर्धनानन्दात् govardhanānandāt
गोवर्धनानन्दाभ्याम् govardhanānandābhyām
गोवर्धनानन्देभ्यः govardhanānandebhyaḥ
Genitive गोवर्धनानन्दस्य govardhanānandasya
गोवर्धनानन्दयोः govardhanānandayoḥ
गोवर्धनानन्दानाम् govardhanānandānām
Locative गोवर्धनानन्दे govardhanānande
गोवर्धनानन्दयोः govardhanānandayoḥ
गोवर्धनानन्देषु govardhanānandeṣu