| Singular | Dual | Plural |
Nominativo |
गोवर्धनानन्दः
govardhanānandaḥ
|
गोवर्धनानन्दौ
govardhanānandau
|
गोवर्धनानन्दाः
govardhanānandāḥ
|
Vocativo |
गोवर्धनानन्द
govardhanānanda
|
गोवर्धनानन्दौ
govardhanānandau
|
गोवर्धनानन्दाः
govardhanānandāḥ
|
Acusativo |
गोवर्धनानन्दम्
govardhanānandam
|
गोवर्धनानन्दौ
govardhanānandau
|
गोवर्धनानन्दान्
govardhanānandān
|
Instrumental |
गोवर्धनानन्देन
govardhanānandena
|
गोवर्धनानन्दाभ्याम्
govardhanānandābhyām
|
गोवर्धनानन्दैः
govardhanānandaiḥ
|
Dativo |
गोवर्धनानन्दाय
govardhanānandāya
|
गोवर्धनानन्दाभ्याम्
govardhanānandābhyām
|
गोवर्धनानन्देभ्यः
govardhanānandebhyaḥ
|
Ablativo |
गोवर्धनानन्दात्
govardhanānandāt
|
गोवर्धनानन्दाभ्याम्
govardhanānandābhyām
|
गोवर्धनानन्देभ्यः
govardhanānandebhyaḥ
|
Genitivo |
गोवर्धनानन्दस्य
govardhanānandasya
|
गोवर्धनानन्दयोः
govardhanānandayoḥ
|
गोवर्धनानन्दानाम्
govardhanānandānām
|
Locativo |
गोवर्धनानन्दे
govardhanānande
|
गोवर्धनानन्दयोः
govardhanānandayoḥ
|
गोवर्धनानन्देषु
govardhanānandeṣu
|